अन्नवह स्त्रोतस

दुष्टीकारणे :

अतिमात्रस्य चाकाले चाहितस्य च भोजनात् |
अन्नवाहिनि दुष्यन्ति वैगुण्यात् पावकस्य च || 
(च.वि.५/२०)

दुष्टीलक्षणे :- 

अनन्नाभिलषणमरोचकाविपाकौ छर्दिं च दृष्ट्वाऽन्नवहानि स्त्रोतांसि प्रदुष्टानीति विद्यात् | (च.वि.५/११)

* इच्छा नष्ट होणे
*खाल्लेल्या अन्नाचे पचन न होणे
*छर्दी
*उदरशूल
*उदरदाह
*द्रवमलप्रवृत्ति
*आध्मान
*आटोप
*जिल्हा साम वा लिप्त
*जिव्हापाक

चिकित्सा

आमं जयेत् लंघनकोष्णपेया लघ्वन्नरूक्षौदनतिक्तयूषै: |
निरूहणै: स्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथा च ||
(यो.रत्नाकर )

*हिंगु , कारस्कर - आमपाचनासाठी उपयुक्त
*मृदुविरेचन

Comments