चूर्ण कल्पना (चरक चिकित्सा स्थान संदर्भ)

आमलक चूर्ण

आमलकचूर्णाढकमेकविंशतिरात्रमामलकसहस्त्रस्वरसपरिपीतं मधुघृताढकाभ्यां द्वाभ्यामेकी कृतमष्टभागपिप्पलीकं शर्कराचूर्णचतुर्भागसंप्रयुक्तं घृतभाजनस्थं प्रावृषि भस्मराशौ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् ; अस्य प्रयोगाद्वर्षशतमजरमायुस्तिष्ठतीति समानं पूर्वेण ॥8॥

(@च.चि.रसायनाध्यायः 1/2)

हिग्वादी चूर्ण

हिङ्गु त्रिकटुकं पाठां हपुषाभयां शटीम् । 
अजमोदाजगन्धे च तिन्तिडीकाप्लवेतसौ ॥79।।
दाडिमं पुष्करं धान्यमजाजींं चित्रकं वचाम् । 
द्वौ क्षारौ लवणे द्वे च चव्यं चैकत्र चूर्णयेत् ॥80।। चूर्णमेतत् प्रयोक्तव्यमन्नपानेष्वनत्ययम् । 
प्राग्भक्तमथवा पेयं मद्येनोष्णोदकेन वा ॥81॥ 
पार्श्व हृद्बस्तिशूलेषु गुल्मे वातकफात्मके । 
आनाहे मूत्रकृच्छ्रे च शूले च गुदयोनिजे ॥82॥ ग्रहण्यर्शोविकारेषु प्लीन्हि पाण्ड्वामयेऽरुचौ । 
उरोविबन्धे हिक्कायां कासे श्वासे गलग्रहे ॥83।। 

( च.चि.@गुल्मचिकित्साध्यायः 5 )

शट्यादी चूर्ण
 
शटीपुष्करहिङ्ग्वम्लवेतसक्षारचित्रकान् । 
धान्यकं च यवानींं च विडङ्गं सैन्धवं वचाम् ॥86

सचव्यपिप्पलीमूलामजगन्धां सदाडिमाम्। 
अजाजीं चाजमोदां च चूर्णं कृत्वा प्रयोजयेत् ॥87॥

गुल्मं प्लीहानमानाहं श्वासं कासमरोचकम् । 
हिक्कां हृद्रोगमर्शांसि विविधां शिरसो रुजम् ॥89॥

पाण्ड्वामयं कफोत्क्लेशं सर्वजां च प्रवाहिकाम् । 
पार्श्व हृद्बस्तिशूलं च गुटिकैषा व्यपोहति ॥

( च.चि.@गुल्मचिकित्साध्यायः 5 )

नागरादी चूर्ण

नागरार्धपलं पिष्ट्वा द्वे पले लुञ्चितस्य च । 
तिलस्यैकं गुडपलं क्षीरेणोष्णेन ना पिबेत् ।।9 1 ।। वातगुल्ममुदावर्त योनिशूलं च नाशयेत् ।

( च.चि.@गुल्मचिकित्साध्यायः 5 )

मुस्तादी चूर्ण

मुस्तं व्योषं त्रिफलां मञ्जिष्ठा दारु पञ्चमूल्यौ द्वे। सप्तच्छदनिम्बत्वक् सविशालश्चित्रको मूर्वा ॥ 
चूर्णं तर्पणभागैर्नवभिः संयोजितं समध्वाज्यम् । 
सिद्धं कुष्ठनिबर्हणमेतत् प्रायोगिकं भक्ष्यम् ॥
श्वयथुं सपाण्डुरोगं श्वित्रं ग्रहणीप्रदोषमर्शांसि । 
ब्रध्नभगन्दरपिडकाकण्डूकोठांश्च विनिहन्ति ।।67।।

(च.चि.@कुष्ठचिकित्साध्यायः7)

त्रिफलादी चूर्ण

त्रिफलाऽतिविषाकटुकानिम्बकलिङ्गकवचापटोलानाम्।  मागधिकारजनीद्वयपद्मकमूर्वाविशालानाम्।। 6 8 ।।
भूनिम्बपलाशानां दद्याद्दद्विपलं ततस्त्रि वृद्द्विगुणा । तस्याश्च पुनर्ब्राह्मी तच्चूर्णं सुप्तिनुत् परमम् ॥

(च.चि.@कुष्ठचिकित्साध्यायः7)

सितोपलादी चूर्ण

सितोपलां तुगाक्षीरींं पिप्पलींं बहुलां त्वचम् । 
अन्त्यादूर्ध्वं द्विगुणितं लेहयेन्मधुसर्पिषा ।।
चूर्णितं प्राशयेद्वा तच्छ्वासकासकफातुरम् ।
सुप्तजिव्हाअरोचकिनमल्पाग्निं पार्श्वशूलिनम्

(च.चि.@राजयक्ष्मचिकित्साध्यायः 8)

यवानीषाडव चूर्ण

यवानीं तिन्तिडीकं च नागरं साम्लवेतसम् । 
दाडिमं बदरं चाम्लं कार्षिकं चोपकल्पयेत् ॥ धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् । 
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ॥142।। शर्करायाश्च चत्वारि पलान्येकत्र चूर्णयेत् । 
जिह्वाविशोधनं हृद्यं तच्चूर्णं भक्तरोचनम् ।।143।। हृत्प्लीहपार्श्वशूलघ्नं विबन्धानाहनाशनम् । 
कासश्वासहरं ग्राहि ग्रहण्यर्शोविकारनुत् ॥144॥

(च.चि.@राजयक्ष्मचिकित्साध्यायः 8)

तालीसाद्यं चूर्णं 

तालीसपत्रं मरिचं नागरं पिप्पली शुभा । 
यथोत्तर भागवृद्ध्या त्वगेले चार्धभागिके ।।145।।
पिप्पल्यष्टगुणा चात्र प्रदेया सितशर्करा । कासश्वासारुचिहरं तच्चूर्णं दीपनं परम् ।।146।। 
हृत्पाण्डुग्रहणी दोषशोषप्लीहज्वरापहम् । वम्यतीसारशूलघ्नं मूढवातानुलोमनम् ॥147॥ 

(च.चि.@राजयक्ष्मचिकित्साध्यायः 8)

Comments