हरीतकी

कंसहरीतकी

निहन्ति श्वयथुं प्रवृध्दम् ।
श्वासज्वरारोचकमेहगुल्मप्लिहात्रिदोषोदरपाण्डूरोगान् ।
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमुत्रानिलशुक्रदोषान् ।।

(च.चि.१२/५१-५२ @श्वयथुचिकित्साध्याय: )

गोमूत्र हरीतकी

(च.चि.१६/६८ @पाण्डुरोगचिकित्साध्याय : )

अगस्त्य हरीतकी

तद्वलीपलितं हन्ति वर्णायुर्बलवर्धनम् ।
पञ्चकासान् क्षयं श्वासं हिक्कां च विषमज्वरम् ।।
हन्त्यात्तथाऽर्शोग्रहणीहृद्रोगारुचिपीनसान् ।

(च.चि.१८/६१-६२ @कासचिकित्साध्याय:)

मलशोधनासाठी हरीतकी प्रयोग

कृच्छ्रं वा वहतां दद्यादभयां संप्रवर्तिनीम् ।

(च.चि.१९/१७ @अतिसारचिकित्साध्याय: )

दंती हरीतकी

गुल्मं श्वयथुमर्शांसि पाण्डुरोगमरोचकम् ।
हृद्रोगं ग्रहणीदोषं कामलां विषमज्वरम् ।।
कुष्ठं प्लीहानमानाहमेषा हन्युपसेविता ।
निरत्यय: क्रमश्र्चास्या द्रवो मांसरसौदन: ।।

(च.चि.५/१५९-१६०@गुल्मचिकित्साध्याय: )

Comments